अङ्गुल्य इत्यादि । हे सुन्दरि, त्वं नोऽस्माकं प्रत्यक्षचारिणी दृष्टिविषया पादविहारिणी वा वसन्तस्य श्रीरसि । अभेदोपचारे बीजमाह—तवाङ्गुल्यः पल्लवान्यासन् । नखदीप्तयः पुष्पाण्यासन् । बाहू लते बाहुद्वयं च लताद्वयम् । ‘पल्लवोऽस्त्री किसलयम्’ इत्यमरः । उपमानोपमेयभेदमाह—सामान्येति । इह समासाभावाव्द्यस्तरूपता ॥