मुखेत्यादि । हे सखि, तव भ्रूलतास्मिन्मुखपद्मरङ्गे नर्तकी यूनां दृष्टौ नेत्रे लीलानाट्यामृतं निषिञ्चति । लीलाविलास एव नाट्यं नृत्यं तदेवामृतम् । इह मुखं पङ्कजेन रूपयित्वा रङ्गत्वेन रूपितम्, एवं भ्रुवौ लतात्वेन रूपयित्वा नर्तकीत्वेन रूपिते । लीलैव नाट्यं तदेवामृतमिति रूपितरूपणाद्रूपकरूपकम् ॥