तो इत्यादि । ‘ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः । गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः ॥’ ततोऽनन्तरं दशानन एव भुजगः सर्पः सोऽतिभयानको जातः । कीदृशः । कुम्भकर्णप्रतिवचनमेव दण्डस्तेन परिघट्टित उत्थापितोऽमर्ष एव घोरविषं यस्य सः । गलितश्च्युतोंशुकं वस्रमेव निर्मोकः कञ्चुको यस्य सः । ‘समौ कञ्चुकनिर्मोकौ’ इत्यमरः । इह प्रतिवचनादीनामवयवत्वाभावादाहार्यावयवता, तेषामेव प्राधान्यादाहार्यावयवरूपकमिदम् ॥