सअलु इत्यादि । इह सत्पुरुषे मलिनता चिरं न तिष्टति । कीदृशे । सकलोद्द्योतिता वसुधा येन तस्मिन्, समस्ते जीवलोके मर्त्यलोके विस्तीर्यमाणः प्रतापो यस्य तस्मिन् । मलिनता कीदृशी । विधानेन इतिकर्तव्यतया विधिना वापादितोत्पादिता । रवाविव यथा सूर्ये मलिनता चिरं न तिष्ठति तथेत्यर्थः । कीदृशे । सकलोज्ज्वलीकृतवसुधे समस्तजीवलोके विस्तीर्यमाणः प्रतापः प्रतपनं यस्य तस्मिन् । मलिनता कीदृशी । विहाणं प्रातः तस्मात्पतितापि । इहासाधारण्यमेव विशेषः, पूर्वतापि समस्तक्रियया प्रथमतः साम्येन ॥