अव्वोच्छिण्णेति । इह सुभटानामुत्साहो विषमे दुष्करो स्खलितः सत्रधिकं यथा स्योदेवमुद्धावति प्रकाशते । कीदृशः । अव्यवच्छित्रो निरन्तरः सन् प्रसृतः, स्फुरिता शूरस्य सुभटस्य शौर्यस्य वा छाया ख्यातिः कान्तिर्वा यत्र सः । यथा महानदीनां स्रोतः प्रवाहो विषमे देशे स्खलितः सन्नधिकमुद्धावति उद्गच्छति सोऽपि निरन्तरं प्रसृतः स्फुरिता सूरस्य छाया कान्तिः प्रतिबिम्बो वा यत्र सः । ‘प्रतिबिम्बे च कान्तौ च ख्यातौ छायार्कयोषिति ।’ इति मेदिनीकारः । ('कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।’ इति भरतः।) अत्र तादृशनदीस्रोतसो विशेषरूपता ॥