अत्र कमलमिव ताम्रौ, रम्भे इव पीवरौ, कुवलयमिव, श्यामे, मृगाङ्क इव प्रेक्षणीयं, नवचम्पकमिव गौरम्, मृणालमिव कोमलौ करौ, ऊरू, नयने, वदनम्, अङ्गम्, बाहू यस्याः सा तथोक्तेत्यन्यपदार्थेन समासेनैव द्योतकसामान्ययोरुक्तत्वादियमन्तर्भूतेव सामान्या नाम समासोपमासु पदोपमाभाक्तिः ॥