साम्येति । उपमानोपमेययोः साम्येनोत्कर्षेणापकर्षेण च प्रपञ्चोक्तिः । सा च क्वचित्प्रकृता स्वभावसिद्धा, क्वचिद्विकृतौपाघिकी ॥ अरण्येत्यादि । तस्यां गौर्यां च तथा तेन प्रकारेण हरिणा विशश्वसुः विश्वासं जगमुः । कीदृशाः । अरण्यबीजस्य अंडोरीति ख्यातस्याञ्जलिदानेन लालिता विलासिताः । तदञ्जलिस्थनीवारधान्यभक्षका इत्यर्थः । यथा सा गौरी तदीयैर्मृगसंबन्धिभिर्नेत्रैरग्रे सखीनां लोचनेऽमिमीत समीचकार कौतुकात् । अरण्ये बीजानि यस्य तदरण्यबीजम् । विशश्वसुरिति विपूर्वात् ‘श्वस प्राणने’ इत्यस्माल्लिट्युसि रूपम् । 145अमिमीतेति ‘माङ् माने’ णिचि लुङि चङि रूपम् । इहाविकृतता मृगलोचनानां सहजसौकर्यात् । अत एव प्रकृतता प्रपञ्चोक्तिरिवादेरप्रयोगात् ॥

  1. प्रमादोक्तिरेषा । जौहोत्यादेर्माधातोरिति तु न्याय्यम्