अत्र मृगाङ्क सकलं मृगं सदाङ्के बिभार्ति, तन्मुखं च कदाचिन्मृगनाभिमात्रजपत्रमेवेत्युपमेयस्य वाचनिक्यपकर्षापत्तिः प्रतीयते । सेयमुपमेयापकर्षापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥