शुद्धेत्यादि । यद्याश्रमवासिनो जनस्य वपुरिदं शुद्धान्तेऽन्तःपुरे दुर्लभमस्ति तदा खलु निश्चयेन वनलताभिरुद्यानलता गुणैर्दूरीकृताः सन्ति । ‘शुद्धान्तश्चावरोधश्च’ इत्यमरः । अत्र शुद्धान्तदुर्लभपदेनेदृशं रूपमन्तःपुरेऽपि नास्तीति वक्रोक्तया प्रतिपादितपूर्वं दार्ष्टान्तिके । उत्तरार्धेऽपि वक्रोक्त्यैव दृष्टान्तकथनमिति दृष्टान्तोक्तिच्छायत्वविघिता तु स्फुटैव ॥