‘तरङ्गय दृशोऽङ्गने पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् ।
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिकाम् उदञ्चय मुखं मनाग्भवतु च द्विचन्द्रं नभः ॥ ६९ ॥’