‘तद्वक्रं यदि मुद्रिता शशिकथा 147तच्चेत्स्मितं का सुधा तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेद्गिरो148 धिङ्मधु ।
धिक् कंदर्पधनुर्भ्रुवौ च यदि ते किं वा बहु ब्रूमहे यत्सत्यं 149पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥ ७२ ॥’
  1. ‘हा हेम सा चेद्दयुतिः’ इति पाठः
  2. ‘स्तच्चेत्स्मितं का सुधा’ इति पाठः
  3. ‘वस्तुविमुखः सर्ग॰’ इति पाठः