यत्तु तुच्छाभिधेयमिति । स्तोकशब्दाभिलभ्येऽर्थे बहुतरशब्दबहुलमित्यर्थः । नहि तथा क्रियमाणमल्पीयसीमपि प्रकर्षतां पुष्यति येन त्याज्यं न स्यादित्यपुष्टपदेन सूचितम् । शतस्यार्धं पञ्चाशत्तेषां पञ्चतमोंऽशो दश । समासे पूरणप्रत्ययलोपः ॥