‘मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं चक्राङ्कं वह पादयुग्ममवनीं दोष्णा समभ्युद्धर ।
ल्क्षमीं भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पते- र्विश्वान्तःकरणैकचौर तदपि ज्ञातं हरिः खल्वसि ॥ ९० ॥’