अत्र जलधरो मेघः, वारिधिः समुद्रः, बृंहितं गजानाम्, ह्रेषितमश्वानामिति लोकप्रसिद्धम् । तदिह समुद्र-मेघ-अश्व-वृषभविषयतया प्रयुज्यमानमसंगतार्थत्वादवाचकमित्यसमर्थम् ॥