अवैषम्यमिति । येन रूपेण लोकेऽर्थः प्रतीतस्तदनतिक्रमेण तस्योक्तिः समता । वक्रता चात्र विशेषणमूहनीयम् । अन्यथा मुक्त्वा व्रजतीत्यतः को विशेषः स्यात् । अग्रे इति । मुग्ध इति कोषात्प्रथममुद्भिद्यमाना कुरबककलिका कान्तानखवत्पाटला भवतीति मधुश्रियो बाल्यम् । ततः प्रौढिमापद्यमानासु कलिकासु श्यामो वन्तभागः स्फुटितत्वाद्द्विधावतिष्ठत इति यौवनम् । एवं बालाशोकमित्यादौ क्रमेण बाल्ययौवनचिह्नोपदर्शनमवसेयम् ॥