अर्थव्यक्तिरिति । स्वरूपं स्वमसाधारणं कविप्रतिभैकगोचरं चमत्कारिरूपं तस्य साक्षात्कथनम् । कविशक्तिवशात्साक्षात्कारसोदरप्रतीतिजनकपदवत्त्वं संदर्भस्यार्थव्यक्तिनामा गुणः । अर्थो यथोक्तस्तस्य व्यक्तिः प्रत्यक्षायमाणता । जातेर्भेदस्तृतीये वक्ष्यते ॥ 10पृष्ठेष्विति । ईषद्विकस्वरस्य कुमुदस्य किंचिद्विघटमानवहिः पलाशसंबन्धिषु शीतातपासंपर्कादत्यन्तविशदानां दलानां पृष्ठानि पाकलोहितरेखाङ्कितानि दृश्यन्ते । अत एवामोदते किंचिदुद्भिदुरेण मुखेन गर्भपिण्डितमामोदं मुञ्चतीति ॥

  1. ‘पृष्ठेऽपि’ इत्यादर्शपाठः