अदारुणेत्यादि । झटित्यातङ्कदायी दारुणस्तस्य साक्षादभिधाने विवक्षितप्रतीतिस्खलनखेदसंभवात्तदुपनीतस्य वस्तुनस्तदध्यासान्तरितस्य वाक्यार्थत्वादिति । सर्वत्रैव हि लक्षणायामर्थाध्यासोऽङ्गीक्रियते । लौकिकी चेयं लक्षणेति न प्रयोजनगवेषणमपीति । सुगममुदाहरणम् ॥