शास्त्रार्थ इति । एकपुरुषार्थप्रयोजनकपदार्थव्युत्पादनं विधिनिषेधव्युत्पत्तिफलकं शास्त्रं तदर्थसव्यपेक्षत्वम् । तदुक्तप्रक्रियानिरूपणाधीननिरूपणत्वं वाक्यार्थस्य गाम्भीर्यम् । मैत्रीकरुणामुदितोपेक्षा इति चतस्त्रश्चित्तसंमार्जनाः । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । चित्तवृत्तिनिरोधो योगः; स एव व्युत्थानहेतुभिरनास्कन्दनीयः सबीजः । सत्त्वं प्रधानम्, पुरुषश्चिद्रूपस्तयोर्भेदः प्रथाख्यातिरिति सांख्यप्रक्रिया । अत्र मैत्र्र्यादिपदानामिति । वाक्यार्थस्यैव यथोक्तरूपत्वे तत्प्रतिपादकपदानामवश्यं तथाभावो भवतीति वैशेषिकाद्भेदो वक्ष्यते ॥