गतिरिति । अर्थादर्थविशेषात् । हृदयसंवादिन इति यावत् । अर्थान्तरस्य तथाभूतस्य । तेन यत्र सहृदयहृदयंगमादर्थात्कांस्यतालानुस्वानुस्वानन्यायेन तादृशमर्थान्तरमवगम्यते सा गतिरिति लक्षणार्थः ॥ शुभे कोऽयं वृद्ध इति । सर्वाकारमनवद्यायास्तावद्दास्यमपि नायमर्हतीति हृदयानुकूलमर्थं प्रश्नादवगत्य गृहपरिवृढ इत्युत्तरम् । अस्मादपि मम नायं कोऽपि किं तु गृहस्वामीति हृदयसंवादिनमर्थमवधार्य किं कव पितेत्यादिकमप्रश्नोत्तरशृङ्खला गवेषणीया । तदेतव्द्याचष्टे—उत्तरादिति । उत्तरप्रत्युत्तरवाक्यात् । उत्तरं तु पदं प्रश्नपदमेव ॥