अत्र त्वद्वक्त्रविलोकनाकुलेन धात्रा त्वदीया लक्ष्मीः शत्रुषु निक्षिप्य विदुषां च लक्ष्मीस्त्वय्यारोपिता । 18अतस्त्वं विपक्षलक्ष्मीमाद्रियसे सा च त्वामनुधावति । या च विदुषां लक्ष्मीस्तया त्वमापूरितस्तेन ते दरिद्राः । अत एव त्वमेनां नाद्रियसे । इयं च विद्वद्गेहेष्वेव दृश्यते इत्येतावतः प्रभूतस्यार्थस्यानेकवाक्येन प्रतिपादितत्वाद्विवक्षितार्थनिर्वहणं प्रौढिः ॥

  1. ‘यतः’ ग