पदादीति । पदवाक्यवाक्यार्थदोषाणां गुणत्वापत्तये नित्यं ये भवन्ति, तेऽनुकरणादिषु मध्ये दोषगुणाः स्मृता इति संबन्धः । यद्यपि चानुकरणादिका एव न गुणाः, तथाप्यनुक्रियमाणाद्यभेदोपचारेणोक्तम् । पदादिदोषेष्वन्त्यान्त्यस्यैकस्य नवधामेदे चतुर्विंशतिप्रकाराः । यथेति । येनोपाधिना गुणीभवनमाचार्यैरुपपादितं तत्तदुपाधिविभागप्रदर्शनं करिष्यत इति । या म्लिष्टेति । इह द्वये दोषा नित्या अनित्याश्च । तत्रानुकरणमात्रानपवदनीयदोषभावाश्च्युतसंस्काराप्रयुक्तादयो नित्याः । अनुकरणीयानुकरणानपवादकहेतुकाः श्रुतिकटुत्वप्रभृतयस्त्वनित्याः । येषु पददोषेषु म्लिष्टम्लेच्छितप्रभृतीनां यासाधुता निरूपिता, सा गुणत्वमनुकरणे प्रपद्यत इत्यन्वयः । लुप्तैकदेशं म्लिष्टम् । अव्यक्तरूपं म्लेच्छितम् । आदिग्रहणेन ग्रस्तनिरस्तो-088 पघ्मातकम्पितादयः । हुं हु इति द्वितीयहुंकारे बिन्दुप्रोञ्छनान्म्लिष्टम् । मममेति किं मुञ्च मुञ्चेति म्लिष्टमुत ममेति न निश्चीयते । अनुकरणत्वाहुणत्वमिति । अर्थविशेषे हि साधुत्वव्यवस्थेति । यच्चाशक्तिजमसाधुरूपम्, तस्यानुकरणे साधुत्वमिष्यत इत्युक्तम्, अनुक्रियमाणं तु स्वरूपपदानुकरणतया पूर्वार्थत्यागेन साघ्वेव । तस्यैवानुकरणस्य तत्कालरञ्जकमानवतीमममवचनानुकारतया च गुणीकरणसामर्थ्यमिति ॥