गुणत्वमिति । पत्काषिण इति पादमपि कषन्तः । ‘हिमकाषिहतिषु च’ इति पादशब्दस्य पद्भावः । वचेर्वचन्तीत्येव रूपमप्रयुक्तम् । न त्वन्यथापि । ‘सत्यं नाम न वच्मि’ इत्यादेरनुमतत्वात् । इत्यादिपदानामित्युदाहरणान्तराभिप्रायेण ॥