यत्त्विति । रूढिच्युतत्वेन द्वितीयां संज्ञां प्रयोजयति । आकीर्णामन्त्रणाद्युपयोगिनी प्रहेलिका । तथा च—तद्विद्यसंभाषायां विदग्धैरुपन्यासैः स्वार्थाप्रत्यायकत्वलक्षणबीजाभावान्न दोषः, गुणस्तु भवति । अनुकरणादिकमादिपदेन गृह्यते । खातयो घर्घरिकाः । कनीति कन्यासंबोधनम् । कालश्चरणः कर्णाटदेशभाषानुसारात् । स्फातयः स्फीताः । स्फार्हो मनोहरः । वल्गुर्ध्वनिः । चन्द्र आह्लादकः । वायवः प्राणाः । धारिणोऽनवस्थिताः । तदयं वाक्यार्थः—हे कनि कन्ये, तवाह्लादकचरणबद्धा यथोक्तविशेषणा घर्घरिकाः साक्षाद्भवन्ति श्रोत्रेण प्रत्यक्षीक्रियन्ते । अत्र प्रस्तावे मम प्राणा उद्दीपनप्रकर्षमसहिष्णवो धारिणोऽनवस्थिता इति । व्रणप्ररोहस्थानादौ खात्यादिशब्दानां रूढिर्न तु घर्घरिकादावित्याह—अत्रेति । नामधातुविवक्षया द्विधा व्याख्यातम् ॥