प्रतिपादितमिति । अस्ति कश्चिदेवं विषयो यत्रासमर्थस्य चारुतया गुणभावः । तथा हि—यद्यपि गणपाठादव्यक्तशब्दः कूजितम्, तथापि लोके पक्षिविषय एव नियतम्, तथा चाभिमतविषये प्रयुक्तं पक्षिविरुताकारमावेदयति । 'हारीतप्रभृति—‘ इत्यादिना कामशास्त्रकारैः सीत्कारोपदेशनात् । सीत्कारस्य च चतुःषष्टिकलात्वेन प्रवणतयात्यन्तमुपादेयत्वात् । तदाह—‘अन्यान्यप्याकृतिग्रहणान्युपलक्षयेत्’ इति ॥