‘हा तो जो ज्जलदेउ नैव मदनः साक्षादयं भूतले 50तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते ।
51ऐ दूए किअलेउ भूतपतिना गौरीविवाहोत्सवे ऐसें सच्च जि बोल्लु हस्तकटकः किं दर्पणेनेक्ष्यते ॥ १५९ ॥’
  1. ‘ता किं’ ग; परंतु ‘तक्किम्’ इति भवेत्
  2. ‘पच्छा ऐ’ इति टीकासंमतमुख्यपाठः