अत्र ‘पुंसो योषित इव’ ‘शमो लज्जेव’ ‘पराक्रमो वैयात्यमिव’ इति लिङ्गभेदः । ‘परिभवे सुरतेष्विव’ इति तु लिङ्गभेदो वचनभेदश्च दृश्यते । स चैषामेव परस्परमुपमानोपमेयभावविवक्षायां पर्यायान्तराभावादन्यथाकर्तुं न शक्यत इति सहृदयानुद्वेजकत्वान्न दुष्यतीति दोषस्यापि गुणत्वम् । तदिदं द्वयोरप्येकमुदाहरणम् ।