यत्रोपमानेति । उपमेयेनोपमेयविशेषणेन संमितास्तुल्यसंख्याः । इन्द्रायुधमिन्द्रधनुरेकमुपमाने उपमेये पीतं वासः शार्ङ्गमब्जः शङ्ख इति त्रीणि विशेषणानि तदिहाधिकविशेषणविषय इति जिज्ञासासमकालमेवाप्रसिद्धेन्दुबिम्बयोरुपमानयोर्मेघानुसंधानात् स्खलनाभिमुखी प्रतीतिरवलक्ष्यते । ध्वननव्यापारोन्मेषाच्च गुणत्वलाभः । तदुक्तम्—‘मुख्या महाकविगिरामलंकृतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥’ इति । न चैवं स्तनितादीनामिति कथं प्रतीतिरिति वाच्यम् । प्रतीयमानस्यापि प्रतिपत्तिवैरूप्यसमाधावानौपयिकस्थानाकाङ्क्षितत्वेनादरादित्याह—सर्वं सर्वेणेति । यथोपपत्तिपर्यन्तो यावतोपमानविशेषणत्वेन प्रकृतमुपमेयविशेषणप्रतिबिम्बता नीयते तदतिक्रमेणैकप्रतीत्यनुरोधे कल्पितेनाप्युपमेयविशेषणेनेत्यर्थः । अन्यथा चन्द्रमुखादीनां नोपमा पर्यवस्येतेत्याह—अखण्डेति ॥