‘क्वाकार्यं92 शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणामुपशान्तये श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियो93 रेखैव सान्यादृशी चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं धास्यति ॥ १७७ ॥
  1. ‘कृत्यं’ ग
  2. ‘धियः स्वप्नेऽपि सा दुर्लभा’ ग