संशयायैवेति । मिश्रो विरुद्धार्थवाक्यं संशयापादनेन दुष्यतीत्युक्तम् । यदा तु संदेह एव तात्पर्यमवधार्यते तदा स एव रञ्जकतयालंकारतामारोहतीति 100कत्थनं गुणीभाव इति, तदिदंभुक्तम्—स्यादलंकार एवेति । कुतो लभ्यते पथिक स्रस्तरः शस्तरतं चात्र ग्रामणीगृहे । ग्रामणीर्ग्रामप्रधानम् । उन्नतपयोधरान्मेधान् पयोधरौ स्तनौ वा दृष्ट्वा यदि वससि तद्वस । अत्र प्रष्टुः संदेहजनकत्वेन निभृतानुरागप्रकाशनं पथिकविषये प्रतीयते ॥ द्व्यर्थैरिति । तदुक्तम्—‘व्द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु’ इति ॥

  1. ‘कथं न’ स्यात्