बाष्पेति । विपूयो मुञ्जः । विशेषेण स्थितो विष्ठितः स्मितवर्चो हास्यतेजः । तव कपोलौ दृष्ट्वा पुरःस्थितस्तव प्रिय ईषद्धास्यं कुर्वन् कपोलयोर्हास्यज्योत्स्नया पूजां करोतीत्यर्थः । अन्यत्र बाष्पेणोष्मणा क्लिन्नो मृदूभूतः गण्डो व्रणः । विशिष्टः पूयो विपूयस्तेन पाण्डरः । विष्टितो विष्ठा संजातास्य । वर्चः पुरीषम् । यत्स्मरणाद्बाष्पादीनां घृणावति वृत्तिस्तदेव पृथक्कृत्याह—अत्र क्लिन्नेति ॥