यत्त्विति । ‘खाद विषं, पिब मूत्रं, नीयस्व मार्या, पततु ते वज्रम्’ इत्थं माता पुत्रमाकोशति । किं कृत्वा । क्षिघ्वा भूमौ निरस्य । कुतः । दन्तखण्डितस्तनी । यतो बालो दन्तैर्मातुः स्तनं दशतीति जातिस्तस्याः पुनरेवंविधं परुषाभिधायित्वमनुचितम् । अतिपारुष्यमेव चात्र विरसताहेतुः । तेनातिमात्राद्भेदः ॥