अप्रस्तुतेति । अप्रस्तुतः प्रस्तावमन्तरेण सूचिचो रसो यत्र तत्तथा । एकरसप्रक्रमे हि विरोधिरसान्तरप्रस्ताव एव क्रियमाणो नौचित्यवान् । न चौचित्यम- न्तरेण रसस्य पदसंबन्धः संभवति । यदाह—‘अनौचित्यादृते नास्ति रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥’ इति । तव वनवास इत्यादौ पितृमरणानुभवप्राप्तशोकप्रकर्षायाः शृङ्गारप्रस्तावना विरसायते । सा हि स्वभावत एव करुणेन सहैकवाक्यसमावेशविरोधिनी । न चैकस्य बाध्यत्वमङ्गभावो वावगम्यते । नाप्युभयोरन्यगुणीभावोऽवगम्यते । येनायं विरोधः समाधीयताम् । युक्तिरत्र विदग्धैव । अर्थस्तु रसात्माविरोधेन पदं बध्नाति ततः कान्तिविपर्ययाद्भेदः । न च करुणोक्तिरुपक्रान्ता यतस्तदनिर्वाहे खेदसंभावना स्यात् । किंतु पितृमरणशुचं जहीहीत्यनेन शोकाविष्टायां शृङ्गारप्रस्तावना । तथा च भिन्नमेव दुष्टताबीजं तदेतत्सर्वमपि संधाय व्याचष्टे—अत्रेति ॥

इदानीमनौचित्यरूपदूषणप्रस्तावः । अर्थालंकारेषूपमाप्रधानमिति प्रसिध्द्या तस्यामेवोपलक्षणतयानौचित्यं प्रपञ्चयति—