कणइल्लि च्चिअ इति । केनचिद्विटेन शुकभाषामनुकुर्वता प्रियायाः परिहास आरब्धः । सा तस्य दुर्विदग्धत्वमाकलयन्ती तदुचितमुत्तरमदात् शुकप्रलपितानि किल शुकी जानाति नान्या । न चाहं शुकी । ततो विफलस्तवायं प्रयास इत्यर्थः । अत्र कुन्त-कीर-पूस-शब्दाः शुकपर्यायाः । कणइल्ली-वाआडी-शब्दौ शुकीपर्यायौ । तत्रापि कीरशब्दस्तत्समः । अन्ये देशीरूपाः । तदेतेषां पर्यायाणां यथोक्तरूपानुगुणानामेकत्रवाक्ये गुम्फनमेव कविसंरम्भगोचर इति ॥