लोलल्लाङ्गूलवल्लीति । लाङ्गूलवल्लीवलयितेत्यादि यथोक्तवाक्यविरचनमात्रेणैव प्रयोजनपरिग्रहे सिद्धे यदधिकानां लोलद्वल्लीप्रभृतिपदानामावापस्तेन विना नोचितानुप्राससिद्धिर्नच तया विना वृत्तौचिती समाप्यते । न वा तामन्तरेण लाङ्गूलादीनामभिमतास्ते ते विशेषाः प्रतीयन्त इति पल्लवप्रतिष्ठैव हि सरस्वती सहृदयानावर्जयतीति—‘वाक्यप्रतीतिमात्रार्थमुपात्तेषु पदेषु यः । उपस्कारः पदैरन्यैः पल्लवं तं प्रचक्षते ॥ अपल्लवं तु यद्वाक्यं कविभ्यस्तन्न रोचते । प्रयुज्यते तथाभूतमुदीच्यैः कविगर्हितम् ॥’ तदिदमाह—अत्रेत्यादि ॥