अपरे पुनरिति । अन्यथेत्यतः परमपि शब्दोऽध्याहार्यः । पादाद्यन्यथाकरणेनापि हि प्रकृतमुच्चारणमेव विशिष्यते । यदाह—पूर्वोक्तसूक्तस्येति । अत एव श्लोकान्यथाकरणेन पठितिर्न संभवति । तेन प्रागुक्तभेदैः सह द्वादशप्रकारा पठितिरिति तात्पर्यम् । यद्यपि च पादाद्यन्यथाकरणमपि पदभेदप्रकार एव तथापि न तत्र पूर्वोक्तत्यागः, इह तु तत्परित्यागेन पदान्तरकल्पनमित्येतावान्विशेषः ॥

तत्र पदान्यथाकरणं द्विधा—प्रकृतितः, विभक्तितश्च ।