अत्र तृतीयपादस्थाने ‘तन्वङ्गी यदि लभ्येत’ इति पाठो भवति, तदैतत्परीक्षौपयिकमपि कामौपयिकं भवति ॥