सामान्यतो विभजते—अव्यपेतेति । व्यवायो व्यवधानम् । तदेतदुभयमपि स्थानादिभेदेन त्रिधा भवतीति पूर्वोक्तानुवादपूर्वकमवान्तरविभागमाह—तदिति । पाद आदिमध्यान्ता अर्थादेतेषु विशेषतोऽनुल्लिखनादस्थानयमकमुक्तं भवति । एतदपि द्विधा ॥