उदय उद्भवो विस्तारवत्त्वरूपस्तद्युक्तमुदयि । घनं मांसलम् । नवेन तीर्थेन रजसा तनूकृता । ‘स्त्रीरजःशास्त्रयोस्तीर्थम्' । सुमनसां कुसुमानामनः शकटं तेन सदृशौ । ‘सुमनसां मनसाम्’ इति पाठे सुमनसः सहृदयास्तन्मनसां सदृशौ संवादिन्यौ । द्यौश्च कुश्च द्युकू द्यावापृथिव्यौ तयोरुमा लवणाकरो लावण्यविश्रान्तिस्थानत्वात् ॥