सीमा मर्यादा तस्यामासनशीलः । मानं परिमाणातिशयः मानः पूजा वा, तद्भूमिः । फणिबलं भुजङ्गसमुदायस्तस्य यद्वलनं तेनोद्भाविनी या राजी रेखा तया विराजनशीलः । हारीताः पक्षिविशेषास्तद्युक्तैः । परिसरसरणिस्तीरमार्गस्तत्रास्तमालैः क्षिप्तमालासन्निवेशैः । खण्डरूपतामापन्नैरिति यावत् । ईदृशैस्तमालैः हारी मनोहर इति संबन्धः । देवादेवाः देवासुरास्तैरभृतलाभेनान्तरवस्थानेन चाप्ता रक्षा यस्मात्स तथा कृतभवः संपादितोद्भवः । नदीनामिनः स्वामी समुद्रो भवतोऽग्रे न दीनः? काक्वा दीन एव । मुक्ताभिरमुक्तान्यच्छानि रत्नानि यत्र स तथा । सितरुचिश्चन्द्रस्तेन रुचिरा मनोहरा उल्लासमुद्रा वृद्धिकाष्ठा यस्य । तदेतेषामुदाहरणानां चतुर्ष्वपि पादेषु यथोक्तं यमकमस्तीति चतुष्पादयमकप्रपञ्जोऽयम् ॥