एवं त्रिपादयमकप्रपञ्चोऽपि भवतीत्याह—त्रिपादयमकेष्विति । विशदा धवला । विशन्त आमत्ताः सारसा यत्र तस्मिन् । सारसं सरःसंबन्धि । मन्मथोन्माथदायितया कुत्सितं रुतं कुरुतम् । मध्यान्तादीनि त्रिपादयमकानि किमिति नोदाहृतानीत्यत आह—नास्येति ॥