खण्डितेति । केतूकृतो ध्वजतां नीतः । उच्चैर्वानरो हनूमान् । नरोऽर्जुनः ॥ आद्यन्तयोरनुल्लेखीति । महाकविप्रयोगेषु विशेषशोभाकरतया प्रसिद्धेरभावोऽनुल्लेखो न त्वसंभव एव । एवं मध्ययमकं त्वित्यादौ बोद्धव्यम् ॥