नतेः कुपितकामिनीप्रसादरूपाया रसो विप्रलम्भपृष्ठभावी मधुरतरः संभोगः किमिति तादृशा रसं न जानते । यस्मात् सन्नता अवसादयोगित्वमिनता प्रभुता, एते द्वे विरुद्धे नैकत्र संभवतः । नहि प्रभवो नमन्ति । एतदेव व्यतिरेकेण द्रढयति—य एवेति । ये दीनास्त एव नतेन शिरसा लक्षितास्तेन हेतुना दैन्यरसेनालमत्यन्तं चरन्ति व्यवहरन्तीति । अव्यपेतपदार्थं व्याचष्टे—तदेतत्सर्वमिति ॥

अथ चतुर्षु पादेषु व्यपेतमादियमकं यथा—