सच्चरिताप्रमत्तेति । सोत्प्राप्तं संबोधनद्वयम् । या तव प्रिया रतोत्सवामोदविशेषेण रतिकेलिहर्षप्रकर्षेण मत्ता तयेदमंशुमन्मणिकिरणकरम्बितं विभूषणं धार्यम् । अर्हे कृत्यः । त्वया कि मिति न धार्यमित्यत आह—न मे भूषणसंपाद्यया कान्त्या किंचन फलम् । ‘कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन’ इति न्यायात् ॥