अत्रापि सान्तरनिरन्तरप्रसङ्गे पादभेद एव संकरः । संकीर्णव्य पेतानि तु प्रतिपादमेव संभवन्तीत्युदाहरति—आदिमध्येति । घना गिरीन्द्रा माल्यवन्तमारभ्य सुवेलं यावद्गिरिपरम्परा । वनजं पद्मम् । जनानां मता संमता । तरुमृगः शाखामृगो हनूमान् । अत्र घनेत्यादिशब्दभागः पादचतुष्टयेऽपि गिरीन्द्रेत्याद्यनावृत्तव्यवहित एवादिमध्ययोरावर्तत इति ॥