रमणं वल्लभं मुदा हर्षेणान्वीतं संगतं कर्तुं क्षमा इत्यन्वयः । उदारमुत्कृष्टम् । मदेन भ्रमन्ती श्यामान्ता । अदभ्रं विपुलम् । अत्र यद्यपि चतुर्षु पादेषु यमकमस्ति, तथापि द्वयोर्द्वयोरेवावृत्तिः पर्यवस्यतीत्युदाहरणद्वयमिदं द्रष्टव्यम् । एवं प्रथमतृतीययोः प्रथमचतुर्थयोर्द्वितीयतृतीययोर्द्वितीयचतुर्थयोश्च व्यपेतमादियमकमवसेयम् । अनुल्लेखो व्याख्यात एव ॥