शुचिना कान्तेन । मृदुना कोमलेन । उदितं भाषितम् । लघुना तरलेन । गुरुणा स्तनजघनभारालसेन । व्याजृम्भितेन प्रकटीभूतविस्तारप्रकर्षेण । अत्र तेन तेनेति मध्यान्तयोरावृत्तम् । इहेत्यावृत्त्येकरूपतायामेकस्यादावितरस्यान्ते वर्तमानमेकरूपसंधिपातित्वादस्थानयमकमेव भवति । एवसादिमध्यान्तयमकमपि नात्र संगच्छते तर्हि संधिविनाकृतमुदाह्रियतामित्यत आह—आदिमध्यान्तेति ॥