विदारी कन्दभेदः, अर्जुनः ककुभः, बाणो गुल्मविशेषः, पूगो गुवाकः । वृक्षद्वन्द्वत्वात्पाक्षिक एकवद्भावः । अर्जुनः पार्थस्तस्य बाणपूगं शऱसमूहस्तं विदार्य भित्त्वा । अयुगलोचनस्त्रिनेत्रः किरातस्वरूपधरस्तस्य ससार गतः सारबाण उत्कृष्टशब्दस्तेन सहितोऽयुगद्वितीयः, अलोचनस्य दुर्ज्ञानस्य ॥