भासः कान्तिः, मानश्चित्तसमुन्नतिः पूजा वा, आसः शत्रुविधूननम्, हसः स्मेरता, एतैः सह वर्तते इति सभासमानासहसा यतोऽपरागं चित्तकालुष्यमत्ति । भासमानैः शोभमानैः सह वर्तते सभासमाना । सहसा मार्गशीर्षेण हेतुना प्रावृड्वि च्छेदप्रादुर्भूतान् परागान् रजःकणानतति प्राप्नोतीति परागात् । भा कान्तिस्तया समाना सरूपास्तैः सह वर्तत इति सभासमाना । षोऽन्तकर्मणि । स्यन्ति परानिति साः, तैः सह वर्तत इति सहसा । एवंभूता असमाना अनुपमा सभा जनसमवायोऽपरागादपरस्मात्पर्वतात् सहसा शीघ्रं परागात्परागतेति ॥