द्वयोरिति संख्या न विवक्षिता, त्रिप्रभृतीनामपि श्लेषसंभवात् । विभागवाक्ये विभक्तीनां साक्षादुपादानात्प्रत्यपदं तदन्यपरं, विशेषशोभाकरत्वं च विशेषोपादानप्रयोजनम् ॥