तद्वाक्यस्थशब्दान्तरप्रकाशितः सोद्भेदः, अतथाभूतो निरुद्भेदः । मत्वर्थायेनिप्रत्यये हारवन्तौ हारिणौ । आवश्यकार्थणिनिप्रत्यये सहृदयानां मनो हरत इति हारिणौ । आनन्दघनरसचर्वणारूपो विस्मयोऽद्भुतं च । अपिशब्देन विराधद्योतकेन हारहीनयोरपि हारसंबन्धो विस्मयरसार्पक इति मत्वर्थीयोन्मुद्रणात्सोद्भेदः । प्रत्ययश्लेषस्तु कथं भवतीत्यत आह—इनिणिनिप्रत्ययोरिति ॥